Declension table of ?vijapilā

Deva

FeminineSingularDualPlural
Nominativevijapilā vijapile vijapilāḥ
Vocativevijapile vijapile vijapilāḥ
Accusativevijapilām vijapile vijapilāḥ
Instrumentalvijapilayā vijapilābhyām vijapilābhiḥ
Dativevijapilāyai vijapilābhyām vijapilābhyaḥ
Ablativevijapilāyāḥ vijapilābhyām vijapilābhyaḥ
Genitivevijapilāyāḥ vijapilayoḥ vijapilānām
Locativevijapilāyām vijapilayoḥ vijapilāsu

Adverb -vijapilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria