Declension table of ?vijanman

Deva

NeuterSingularDualPlural
Nominativevijanma vijanmanī vijanmāni
Vocativevijanman vijanma vijanmanī vijanmāni
Accusativevijanma vijanmanī vijanmāni
Instrumentalvijanmanā vijanmabhyām vijanmabhiḥ
Dativevijanmane vijanmabhyām vijanmabhyaḥ
Ablativevijanmanaḥ vijanmabhyām vijanmabhyaḥ
Genitivevijanmanaḥ vijanmanoḥ vijanmanām
Locativevijanmani vijanmanoḥ vijanmasu

Compound vijanma -

Adverb -vijanma -vijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria