Declension table of ?vijanman

Deva

MasculineSingularDualPlural
Nominativevijanmā vijanmānau vijanmānaḥ
Vocativevijanman vijanmānau vijanmānaḥ
Accusativevijanmānam vijanmānau vijanmanaḥ
Instrumentalvijanmanā vijanmabhyām vijanmabhiḥ
Dativevijanmane vijanmabhyām vijanmabhyaḥ
Ablativevijanmanaḥ vijanmabhyām vijanmabhyaḥ
Genitivevijanmanaḥ vijanmanoḥ vijanmanām
Locativevijanmani vijanmanoḥ vijanmasu

Compound vijanma -

Adverb -vijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria