Declension table of ?vijanita

Deva

NeuterSingularDualPlural
Nominativevijanitam vijanite vijanitāni
Vocativevijanita vijanite vijanitāni
Accusativevijanitam vijanite vijanitāni
Instrumentalvijanitena vijanitābhyām vijanitaiḥ
Dativevijanitāya vijanitābhyām vijanitebhyaḥ
Ablativevijanitāt vijanitābhyām vijanitebhyaḥ
Genitivevijanitasya vijanitayoḥ vijanitānām
Locativevijanite vijanitayoḥ vijaniteṣu

Compound vijanita -

Adverb -vijanitam -vijanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria