Declension table of ?vijanīkṛta

Deva

NeuterSingularDualPlural
Nominativevijanīkṛtam vijanīkṛte vijanīkṛtāni
Vocativevijanīkṛta vijanīkṛte vijanīkṛtāni
Accusativevijanīkṛtam vijanīkṛte vijanīkṛtāni
Instrumentalvijanīkṛtena vijanīkṛtābhyām vijanīkṛtaiḥ
Dativevijanīkṛtāya vijanīkṛtābhyām vijanīkṛtebhyaḥ
Ablativevijanīkṛtāt vijanīkṛtābhyām vijanīkṛtebhyaḥ
Genitivevijanīkṛtasya vijanīkṛtayoḥ vijanīkṛtānām
Locativevijanīkṛte vijanīkṛtayoḥ vijanīkṛteṣu

Compound vijanīkṛta -

Adverb -vijanīkṛtam -vijanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria