Declension table of ?vijalpitā

Deva

FeminineSingularDualPlural
Nominativevijalpitā vijalpite vijalpitāḥ
Vocativevijalpite vijalpite vijalpitāḥ
Accusativevijalpitām vijalpite vijalpitāḥ
Instrumentalvijalpitayā vijalpitābhyām vijalpitābhiḥ
Dativevijalpitāyai vijalpitābhyām vijalpitābhyaḥ
Ablativevijalpitāyāḥ vijalpitābhyām vijalpitābhyaḥ
Genitivevijalpitāyāḥ vijalpitayoḥ vijalpitānām
Locativevijalpitāyām vijalpitayoḥ vijalpitāsu

Adverb -vijalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria