Declension table of ?vijagdha

Deva

NeuterSingularDualPlural
Nominativevijagdham vijagdhe vijagdhāni
Vocativevijagdha vijagdhe vijagdhāni
Accusativevijagdham vijagdhe vijagdhāni
Instrumentalvijagdhena vijagdhābhyām vijagdhaiḥ
Dativevijagdhāya vijagdhābhyām vijagdhebhyaḥ
Ablativevijagdhāt vijagdhābhyām vijagdhebhyaḥ
Genitivevijagdhasya vijagdhayoḥ vijagdhānām
Locativevijagdhe vijagdhayoḥ vijagdheṣu

Compound vijagdha -

Adverb -vijagdham -vijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria