Declension table of ?vijagdha

Deva

MasculineSingularDualPlural
Nominativevijagdhaḥ vijagdhau vijagdhāḥ
Vocativevijagdha vijagdhau vijagdhāḥ
Accusativevijagdham vijagdhau vijagdhān
Instrumentalvijagdhena vijagdhābhyām vijagdhaiḥ vijagdhebhiḥ
Dativevijagdhāya vijagdhābhyām vijagdhebhyaḥ
Ablativevijagdhāt vijagdhābhyām vijagdhebhyaḥ
Genitivevijagdhasya vijagdhayoḥ vijagdhānām
Locativevijagdhe vijagdhayoḥ vijagdheṣu

Compound vijagdha -

Adverb -vijagdham -vijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria