Declension table of ?vijaṅghākūbarā

Deva

FeminineSingularDualPlural
Nominativevijaṅghākūbarā vijaṅghākūbare vijaṅghākūbarāḥ
Vocativevijaṅghākūbare vijaṅghākūbare vijaṅghākūbarāḥ
Accusativevijaṅghākūbarām vijaṅghākūbare vijaṅghākūbarāḥ
Instrumentalvijaṅghākūbarayā vijaṅghākūbarābhyām vijaṅghākūbarābhiḥ
Dativevijaṅghākūbarāyai vijaṅghākūbarābhyām vijaṅghākūbarābhyaḥ
Ablativevijaṅghākūbarāyāḥ vijaṅghākūbarābhyām vijaṅghākūbarābhyaḥ
Genitivevijaṅghākūbarāyāḥ vijaṅghākūbarayoḥ vijaṅghākūbarāṇām
Locativevijaṅghākūbarāyām vijaṅghākūbarayoḥ vijaṅghākūbarāsu

Adverb -vijaṅghākūbaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria