Declension table of ?vijaṅghākūbara

Deva

NeuterSingularDualPlural
Nominativevijaṅghākūbaram vijaṅghākūbare vijaṅghākūbarāṇi
Vocativevijaṅghākūbara vijaṅghākūbare vijaṅghākūbarāṇi
Accusativevijaṅghākūbaram vijaṅghākūbare vijaṅghākūbarāṇi
Instrumentalvijaṅghākūbareṇa vijaṅghākūbarābhyām vijaṅghākūbaraiḥ
Dativevijaṅghākūbarāya vijaṅghākūbarābhyām vijaṅghākūbarebhyaḥ
Ablativevijaṅghākūbarāt vijaṅghākūbarābhyām vijaṅghākūbarebhyaḥ
Genitivevijaṅghākūbarasya vijaṅghākūbarayoḥ vijaṅghākūbarāṇām
Locativevijaṅghākūbare vijaṅghākūbarayoḥ vijaṅghākūbareṣu

Compound vijaṅghākūbara -

Adverb -vijaṅghākūbaram -vijaṅghākūbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria