Declension table of ?vijaṅgha

Deva

NeuterSingularDualPlural
Nominativevijaṅgham vijaṅghe vijaṅghāni
Vocativevijaṅgha vijaṅghe vijaṅghāni
Accusativevijaṅgham vijaṅghe vijaṅghāni
Instrumentalvijaṅghena vijaṅghābhyām vijaṅghaiḥ
Dativevijaṅghāya vijaṅghābhyām vijaṅghebhyaḥ
Ablativevijaṅghāt vijaṅghābhyām vijaṅghebhyaḥ
Genitivevijaṅghasya vijaṅghayoḥ vijaṅghānām
Locativevijaṅghe vijaṅghayoḥ vijaṅgheṣu

Compound vijaṅgha -

Adverb -vijaṅgham -vijaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria