Declension table of ?vijaṅgha

Deva

MasculineSingularDualPlural
Nominativevijaṅghaḥ vijaṅghau vijaṅghāḥ
Vocativevijaṅgha vijaṅghau vijaṅghāḥ
Accusativevijaṅgham vijaṅghau vijaṅghān
Instrumentalvijaṅghena vijaṅghābhyām vijaṅghaiḥ vijaṅghebhiḥ
Dativevijaṅghāya vijaṅghābhyām vijaṅghebhyaḥ
Ablativevijaṅghāt vijaṅghābhyām vijaṅghebhyaḥ
Genitivevijaṅghasya vijaṅghayoḥ vijaṅghānām
Locativevijaṅghe vijaṅghayoḥ vijaṅgheṣu

Compound vijaṅgha -

Adverb -vijaṅgham -vijaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria