Declension table of ?vijāvan

Deva

MasculineSingularDualPlural
Nominativevijāvā vijāvānau vijāvānaḥ
Vocativevijāvan vijāvānau vijāvānaḥ
Accusativevijāvānam vijāvānau vijāvnaḥ
Instrumentalvijāvnā vijāvabhyām vijāvabhiḥ
Dativevijāvne vijāvabhyām vijāvabhyaḥ
Ablativevijāvnaḥ vijāvabhyām vijāvabhyaḥ
Genitivevijāvnaḥ vijāvnoḥ vijāvnām
Locativevijāvni vijāvani vijāvnoḥ vijāvasu

Compound vijāva -

Adverb -vijāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria