Declension table of ?vijātā

Deva

FeminineSingularDualPlural
Nominativevijātā vijāte vijātāḥ
Vocativevijāte vijāte vijātāḥ
Accusativevijātām vijāte vijātāḥ
Instrumentalvijātayā vijātābhyām vijātābhiḥ
Dativevijātāyai vijātābhyām vijātābhyaḥ
Ablativevijātāyāḥ vijātābhyām vijātābhyaḥ
Genitivevijātāyāḥ vijātayoḥ vijātānām
Locativevijātāyām vijātayoḥ vijātāsu

Adverb -vijātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria