Declension table of ?vijāni

Deva

MasculineSingularDualPlural
Nominativevijāniḥ vijānī vijānayaḥ
Vocativevijāne vijānī vijānayaḥ
Accusativevijānim vijānī vijānīn
Instrumentalvijāninā vijānibhyām vijānibhiḥ
Dativevijānaye vijānibhyām vijānibhyaḥ
Ablativevijāneḥ vijānibhyām vijānibhyaḥ
Genitivevijāneḥ vijānyoḥ vijānīnām
Locativevijānau vijānyoḥ vijāniṣu

Compound vijāni -

Adverb -vijāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria