Declension table of ?vijānatā

Deva

FeminineSingularDualPlural
Nominativevijānatā vijānate vijānatāḥ
Vocativevijānate vijānate vijānatāḥ
Accusativevijānatām vijānate vijānatāḥ
Instrumentalvijānatayā vijānatābhyām vijānatābhiḥ
Dativevijānatāyai vijānatābhyām vijānatābhyaḥ
Ablativevijānatāyāḥ vijānatābhyām vijānatābhyaḥ
Genitivevijānatāyāḥ vijānatayoḥ vijānatānām
Locativevijānatāyām vijānatayoḥ vijānatāsu

Adverb -vijānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria