Declension table of ?vijānakā

Deva

FeminineSingularDualPlural
Nominativevijānakā vijānake vijānakāḥ
Vocativevijānake vijānake vijānakāḥ
Accusativevijānakām vijānake vijānakāḥ
Instrumentalvijānakayā vijānakābhyām vijānakābhiḥ
Dativevijānakāyai vijānakābhyām vijānakābhyaḥ
Ablativevijānakāyāḥ vijānakābhyām vijānakābhyaḥ
Genitivevijānakāyāḥ vijānakayoḥ vijānakānām
Locativevijānakāyām vijānakayoḥ vijānakāsu

Adverb -vijānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria