Declension table of ?vijāna

Deva

MasculineSingularDualPlural
Nominativevijānaḥ vijānau vijānāḥ
Vocativevijāna vijānau vijānāḥ
Accusativevijānam vijānau vijānān
Instrumentalvijānena vijānābhyām vijānaiḥ vijānebhiḥ
Dativevijānāya vijānābhyām vijānebhyaḥ
Ablativevijānāt vijānābhyām vijānebhyaḥ
Genitivevijānasya vijānayoḥ vijānānām
Locativevijāne vijānayoḥ vijāneṣu

Compound vijāna -

Adverb -vijānam -vijānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria