Declension table of ?vijaṭā

Deva

FeminineSingularDualPlural
Nominativevijaṭā vijaṭe vijaṭāḥ
Vocativevijaṭe vijaṭe vijaṭāḥ
Accusativevijaṭām vijaṭe vijaṭāḥ
Instrumentalvijaṭayā vijaṭābhyām vijaṭābhiḥ
Dativevijaṭāyai vijaṭābhyām vijaṭābhyaḥ
Ablativevijaṭāyāḥ vijaṭābhyām vijaṭābhyaḥ
Genitivevijaṭāyāḥ vijaṭayoḥ vijaṭānām
Locativevijaṭāyām vijaṭayoḥ vijaṭāsu

Adverb -vijaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria