Declension table of ?vīśa

Deva

MasculineSingularDualPlural
Nominativevīśaḥ vīśau vīśāḥ
Vocativevīśa vīśau vīśāḥ
Accusativevīśam vīśau vīśān
Instrumentalvīśena vīśābhyām vīśaiḥ vīśebhiḥ
Dativevīśāya vīśābhyām vīśebhyaḥ
Ablativevīśāt vīśābhyām vīśebhyaḥ
Genitivevīśasya vīśayoḥ vīśānām
Locativevīśe vīśayoḥ vīśeṣu

Compound vīśa -

Adverb -vīśam -vīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria