Declension table of ?vīvadhā

Deva

FeminineSingularDualPlural
Nominativevīvadhā vīvadhe vīvadhāḥ
Vocativevīvadhe vīvadhe vīvadhāḥ
Accusativevīvadhām vīvadhe vīvadhāḥ
Instrumentalvīvadhayā vīvadhābhyām vīvadhābhiḥ
Dativevīvadhāyai vīvadhābhyām vīvadhābhyaḥ
Ablativevīvadhāyāḥ vīvadhābhyām vīvadhābhyaḥ
Genitivevīvadhāyāḥ vīvadhayoḥ vīvadhānām
Locativevīvadhāyām vīvadhayoḥ vīvadhāsu

Adverb -vīvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria