Declension table of ?vīttā

Deva

FeminineSingularDualPlural
Nominativevīttā vītte vīttāḥ
Vocativevītte vītte vīttāḥ
Accusativevīttām vītte vīttāḥ
Instrumentalvīttayā vīttābhyām vīttābhiḥ
Dativevīttāyai vīttābhyām vīttābhyaḥ
Ablativevīttāyāḥ vīttābhyām vīttābhyaḥ
Genitivevīttāyāḥ vīttayoḥ vīttānām
Locativevīttāyām vīttayoḥ vīttāsu

Adverb -vīttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria