Declension table of ?vītta

Deva

MasculineSingularDualPlural
Nominativevīttaḥ vīttau vīttāḥ
Vocativevītta vīttau vīttāḥ
Accusativevīttam vīttau vīttān
Instrumentalvīttena vīttābhyām vīttaiḥ vīttebhiḥ
Dativevīttāya vīttābhyām vīttebhyaḥ
Ablativevīttāt vīttābhyām vīttebhyaḥ
Genitivevīttasya vīttayoḥ vīttānām
Locativevītte vīttayoḥ vītteṣu

Compound vītta -

Adverb -vīttam -vīttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria