Declension table of ?vītottarā

Deva

FeminineSingularDualPlural
Nominativevītottarā vītottare vītottarāḥ
Vocativevītottare vītottare vītottarāḥ
Accusativevītottarām vītottare vītottarāḥ
Instrumentalvītottarayā vītottarābhyām vītottarābhiḥ
Dativevītottarāyai vītottarābhyām vītottarābhyaḥ
Ablativevītottarāyāḥ vītottarābhyām vītottarābhyaḥ
Genitivevītottarāyāḥ vītottarayoḥ vītottarāṇām
Locativevītottarāyām vītottarayoḥ vītottarāsu

Adverb -vītottaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria