Declension table of ?vītottara

Deva

MasculineSingularDualPlural
Nominativevītottaraḥ vītottarau vītottarāḥ
Vocativevītottara vītottarau vītottarāḥ
Accusativevītottaram vītottarau vītottarān
Instrumentalvītottareṇa vītottarābhyām vītottaraiḥ vītottarebhiḥ
Dativevītottarāya vītottarābhyām vītottarebhyaḥ
Ablativevītottarāt vītottarābhyām vītottarebhyaḥ
Genitivevītottarasya vītottarayoḥ vītottarāṇām
Locativevītottare vītottarayoḥ vītottareṣu

Compound vītottara -

Adverb -vītottaram -vītottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria