Declension table of ?vītoccayabandha

Deva

NeuterSingularDualPlural
Nominativevītoccayabandham vītoccayabandhe vītoccayabandhāni
Vocativevītoccayabandha vītoccayabandhe vītoccayabandhāni
Accusativevītoccayabandham vītoccayabandhe vītoccayabandhāni
Instrumentalvītoccayabandhena vītoccayabandhābhyām vītoccayabandhaiḥ
Dativevītoccayabandhāya vītoccayabandhābhyām vītoccayabandhebhyaḥ
Ablativevītoccayabandhāt vītoccayabandhābhyām vītoccayabandhebhyaḥ
Genitivevītoccayabandhasya vītoccayabandhayoḥ vītoccayabandhānām
Locativevītoccayabandhe vītoccayabandhayoḥ vītoccayabandheṣu

Compound vītoccayabandha -

Adverb -vītoccayabandham -vītoccayabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria