Declension table of ?vītirādhasā

Deva

FeminineSingularDualPlural
Nominativevītirādhasā vītirādhase vītirādhasāḥ
Vocativevītirādhase vītirādhase vītirādhasāḥ
Accusativevītirādhasām vītirādhase vītirādhasāḥ
Instrumentalvītirādhasayā vītirādhasābhyām vītirādhasābhiḥ
Dativevītirādhasāyai vītirādhasābhyām vītirādhasābhyaḥ
Ablativevītirādhasāyāḥ vītirādhasābhyām vītirādhasābhyaḥ
Genitivevītirādhasāyāḥ vītirādhasayoḥ vītirādhasānām
Locativevītirādhasāyām vītirādhasayoḥ vītirādhasāsu

Adverb -vītirādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria