Declension table of vīthika

Deva

MasculineSingularDualPlural
Nominativevīthikaḥ vīthikau vīthikāḥ
Vocativevīthika vīthikau vīthikāḥ
Accusativevīthikam vīthikau vīthikān
Instrumentalvīthikena vīthikābhyām vīthikaiḥ vīthikebhiḥ
Dativevīthikāya vīthikābhyām vīthikebhyaḥ
Ablativevīthikāt vīthikābhyām vīthikebhyaḥ
Genitivevīthikasya vīthikayoḥ vīthikānām
Locativevīthike vīthikayoḥ vīthikeṣu

Compound vīthika -

Adverb -vīthikam -vīthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria