Declension table of ?vītaśokabhayābādhā

Deva

FeminineSingularDualPlural
Nominativevītaśokabhayābādhā vītaśokabhayābādhe vītaśokabhayābādhāḥ
Vocativevītaśokabhayābādhe vītaśokabhayābādhe vītaśokabhayābādhāḥ
Accusativevītaśokabhayābādhām vītaśokabhayābādhe vītaśokabhayābādhāḥ
Instrumentalvītaśokabhayābādhayā vītaśokabhayābādhābhyām vītaśokabhayābādhābhiḥ
Dativevītaśokabhayābādhāyai vītaśokabhayābādhābhyām vītaśokabhayābādhābhyaḥ
Ablativevītaśokabhayābādhāyāḥ vītaśokabhayābādhābhyām vītaśokabhayābādhābhyaḥ
Genitivevītaśokabhayābādhāyāḥ vītaśokabhayābādhayoḥ vītaśokabhayābādhānām
Locativevītaśokabhayābādhāyām vītaśokabhayābādhayoḥ vītaśokabhayābādhāsu

Adverb -vītaśokabhayābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria