Declension table of ?vītaśokabhayā

Deva

FeminineSingularDualPlural
Nominativevītaśokabhayā vītaśokabhaye vītaśokabhayāḥ
Vocativevītaśokabhaye vītaśokabhaye vītaśokabhayāḥ
Accusativevītaśokabhayām vītaśokabhaye vītaśokabhayāḥ
Instrumentalvītaśokabhayayā vītaśokabhayābhyām vītaśokabhayābhiḥ
Dativevītaśokabhayāyai vītaśokabhayābhyām vītaśokabhayābhyaḥ
Ablativevītaśokabhayāyāḥ vītaśokabhayābhyām vītaśokabhayābhyaḥ
Genitivevītaśokabhayāyāḥ vītaśokabhayayoḥ vītaśokabhayānām
Locativevītaśokabhayāyām vītaśokabhayayoḥ vītaśokabhayāsu

Adverb -vītaśokabhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria