Declension table of ?vītaśokabhaya

Deva

NeuterSingularDualPlural
Nominativevītaśokabhayam vītaśokabhaye vītaśokabhayāni
Vocativevītaśokabhaya vītaśokabhaye vītaśokabhayāni
Accusativevītaśokabhayam vītaśokabhaye vītaśokabhayāni
Instrumentalvītaśokabhayena vītaśokabhayābhyām vītaśokabhayaiḥ
Dativevītaśokabhayāya vītaśokabhayābhyām vītaśokabhayebhyaḥ
Ablativevītaśokabhayāt vītaśokabhayābhyām vītaśokabhayebhyaḥ
Genitivevītaśokabhayasya vītaśokabhayayoḥ vītaśokabhayānām
Locativevītaśokabhaye vītaśokabhayayoḥ vītaśokabhayeṣu

Compound vītaśokabhaya -

Adverb -vītaśokabhayam -vītaśokabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria