Declension table of ?vītaśokabhaya

Deva

MasculineSingularDualPlural
Nominativevītaśokabhayaḥ vītaśokabhayau vītaśokabhayāḥ
Vocativevītaśokabhaya vītaśokabhayau vītaśokabhayāḥ
Accusativevītaśokabhayam vītaśokabhayau vītaśokabhayān
Instrumentalvītaśokabhayena vītaśokabhayābhyām vītaśokabhayaiḥ vītaśokabhayebhiḥ
Dativevītaśokabhayāya vītaśokabhayābhyām vītaśokabhayebhyaḥ
Ablativevītaśokabhayāt vītaśokabhayābhyām vītaśokabhayebhyaḥ
Genitivevītaśokabhayasya vītaśokabhayayoḥ vītaśokabhayānām
Locativevītaśokabhaye vītaśokabhayayoḥ vītaśokabhayeṣu

Compound vītaśokabhaya -

Adverb -vītaśokabhayam -vītaśokabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria