Declension table of ?vītaśaṅkā

Deva

FeminineSingularDualPlural
Nominativevītaśaṅkā vītaśaṅke vītaśaṅkāḥ
Vocativevītaśaṅke vītaśaṅke vītaśaṅkāḥ
Accusativevītaśaṅkām vītaśaṅke vītaśaṅkāḥ
Instrumentalvītaśaṅkayā vītaśaṅkābhyām vītaśaṅkābhiḥ
Dativevītaśaṅkāyai vītaśaṅkābhyām vītaśaṅkābhyaḥ
Ablativevītaśaṅkāyāḥ vītaśaṅkābhyām vītaśaṅkābhyaḥ
Genitivevītaśaṅkāyāḥ vītaśaṅkayoḥ vītaśaṅkānām
Locativevītaśaṅkāyām vītaśaṅkayoḥ vītaśaṅkāsu

Adverb -vītaśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria