Declension table of ?vītavrīḍā

Deva

FeminineSingularDualPlural
Nominativevītavrīḍā vītavrīḍe vītavrīḍāḥ
Vocativevītavrīḍe vītavrīḍe vītavrīḍāḥ
Accusativevītavrīḍām vītavrīḍe vītavrīḍāḥ
Instrumentalvītavrīḍayā vītavrīḍābhyām vītavrīḍābhiḥ
Dativevītavrīḍāyai vītavrīḍābhyām vītavrīḍābhyaḥ
Ablativevītavrīḍāyāḥ vītavrīḍābhyām vītavrīḍābhyaḥ
Genitivevītavrīḍāyāḥ vītavrīḍayoḥ vītavrīḍānām
Locativevītavrīḍāyām vītavrīḍayoḥ vītavrīḍāsu

Adverb -vītavrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria