Declension table of ?vītaviruddhabuddhi

Deva

NeuterSingularDualPlural
Nominativevītaviruddhabuddhi vītaviruddhabuddhinī vītaviruddhabuddhīni
Vocativevītaviruddhabuddhi vītaviruddhabuddhinī vītaviruddhabuddhīni
Accusativevītaviruddhabuddhi vītaviruddhabuddhinī vītaviruddhabuddhīni
Instrumentalvītaviruddhabuddhinā vītaviruddhabuddhibhyām vītaviruddhabuddhibhiḥ
Dativevītaviruddhabuddhine vītaviruddhabuddhibhyām vītaviruddhabuddhibhyaḥ
Ablativevītaviruddhabuddhinaḥ vītaviruddhabuddhibhyām vītaviruddhabuddhibhyaḥ
Genitivevītaviruddhabuddhinaḥ vītaviruddhabuddhinoḥ vītaviruddhabuddhīnām
Locativevītaviruddhabuddhini vītaviruddhabuddhinoḥ vītaviruddhabuddhiṣu

Compound vītaviruddhabuddhi -

Adverb -vītaviruddhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria