Declension table of ?vītaviruddhabuddhi

Deva

MasculineSingularDualPlural
Nominativevītaviruddhabuddhiḥ vītaviruddhabuddhī vītaviruddhabuddhayaḥ
Vocativevītaviruddhabuddhe vītaviruddhabuddhī vītaviruddhabuddhayaḥ
Accusativevītaviruddhabuddhim vītaviruddhabuddhī vītaviruddhabuddhīn
Instrumentalvītaviruddhabuddhinā vītaviruddhabuddhibhyām vītaviruddhabuddhibhiḥ
Dativevītaviruddhabuddhaye vītaviruddhabuddhibhyām vītaviruddhabuddhibhyaḥ
Ablativevītaviruddhabuddheḥ vītaviruddhabuddhibhyām vītaviruddhabuddhibhyaḥ
Genitivevītaviruddhabuddheḥ vītaviruddhabuddhyoḥ vītaviruddhabuddhīnām
Locativevītaviruddhabuddhau vītaviruddhabuddhyoḥ vītaviruddhabuddhiṣu

Compound vītaviruddhabuddhi -

Adverb -vītaviruddhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria