Declension table of ?vītavat

Deva

MasculineSingularDualPlural
Nominativevītavān vītavantau vītavantaḥ
Vocativevītavan vītavantau vītavantaḥ
Accusativevītavantam vītavantau vītavataḥ
Instrumentalvītavatā vītavadbhyām vītavadbhiḥ
Dativevītavate vītavadbhyām vītavadbhyaḥ
Ablativevītavataḥ vītavadbhyām vītavadbhyaḥ
Genitivevītavataḥ vītavatoḥ vītavatām
Locativevītavati vītavatoḥ vītavatsu

Compound vītavat -

Adverb -vītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria