Declension table of ?vītatamā

Deva

FeminineSingularDualPlural
Nominativevītatamā vītatame vītatamāḥ
Vocativevītatame vītatame vītatamāḥ
Accusativevītatamām vītatame vītatamāḥ
Instrumentalvītatamayā vītatamābhyām vītatamābhiḥ
Dativevītatamāyai vītatamābhyām vītatamābhyaḥ
Ablativevītatamāyāḥ vītatamābhyām vītatamābhyaḥ
Genitivevītatamāyāḥ vītatamayoḥ vītatamānām
Locativevītatamāyām vītatamayoḥ vītatamāsu

Adverb -vītatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria