Declension table of ?vītatama

Deva

NeuterSingularDualPlural
Nominativevītatamam vītatame vītatamāni
Vocativevītatama vītatame vītatamāni
Accusativevītatamam vītatame vītatamāni
Instrumentalvītatamena vītatamābhyām vītatamaiḥ
Dativevītatamāya vītatamābhyām vītatamebhyaḥ
Ablativevītatamāt vītatamābhyām vītatamebhyaḥ
Genitivevītatamasya vītatamayoḥ vītatamānām
Locativevītatame vītatamayoḥ vītatameṣu

Compound vītatama -

Adverb -vītatamam -vītatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria