Declension table of ?vītatama

Deva

MasculineSingularDualPlural
Nominativevītatamaḥ vītatamau vītatamāḥ
Vocativevītatama vītatamau vītatamāḥ
Accusativevītatamam vītatamau vītatamān
Instrumentalvītatamena vītatamābhyām vītatamaiḥ vītatamebhiḥ
Dativevītatamāya vītatamābhyām vītatamebhyaḥ
Ablativevītatamāt vītatamābhyām vītatamebhyaḥ
Genitivevītatamasya vītatamayoḥ vītatamānām
Locativevītatame vītatamayoḥ vītatameṣu

Compound vītatama -

Adverb -vītatamam -vītatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria