Declension table of ?vītatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativevītatṛṣṇā vītatṛṣṇe vītatṛṣṇāḥ
Vocativevītatṛṣṇe vītatṛṣṇe vītatṛṣṇāḥ
Accusativevītatṛṣṇām vītatṛṣṇe vītatṛṣṇāḥ
Instrumentalvītatṛṣṇayā vītatṛṣṇābhyām vītatṛṣṇābhiḥ
Dativevītatṛṣṇāyai vītatṛṣṇābhyām vītatṛṣṇābhyaḥ
Ablativevītatṛṣṇāyāḥ vītatṛṣṇābhyām vītatṛṣṇābhyaḥ
Genitivevītatṛṣṇāyāḥ vītatṛṣṇayoḥ vītatṛṣṇānām
Locativevītatṛṣṇāyām vītatṛṣṇayoḥ vītatṛṣṇāsu

Adverb -vītatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria