Declension table of ?vītaspṛha

Deva

MasculineSingularDualPlural
Nominativevītaspṛhaḥ vītaspṛhau vītaspṛhāḥ
Vocativevītaspṛha vītaspṛhau vītaspṛhāḥ
Accusativevītaspṛham vītaspṛhau vītaspṛhān
Instrumentalvītaspṛheṇa vītaspṛhābhyām vītaspṛhaiḥ vītaspṛhebhiḥ
Dativevītaspṛhāya vītaspṛhābhyām vītaspṛhebhyaḥ
Ablativevītaspṛhāt vītaspṛhābhyām vītaspṛhebhyaḥ
Genitivevītaspṛhasya vītaspṛhayoḥ vītaspṛhāṇām
Locativevītaspṛhe vītaspṛhayoḥ vītaspṛheṣu

Compound vītaspṛha -

Adverb -vītaspṛham -vītaspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria