Declension table of ?vītarāgastuti

Deva

FeminineSingularDualPlural
Nominativevītarāgastutiḥ vītarāgastutī vītarāgastutayaḥ
Vocativevītarāgastute vītarāgastutī vītarāgastutayaḥ
Accusativevītarāgastutim vītarāgastutī vītarāgastutīḥ
Instrumentalvītarāgastutyā vītarāgastutibhyām vītarāgastutibhiḥ
Dativevītarāgastutyai vītarāgastutaye vītarāgastutibhyām vītarāgastutibhyaḥ
Ablativevītarāgastutyāḥ vītarāgastuteḥ vītarāgastutibhyām vītarāgastutibhyaḥ
Genitivevītarāgastutyāḥ vītarāgastuteḥ vītarāgastutyoḥ vītarāgastutīnām
Locativevītarāgastutyām vītarāgastutau vītarāgastutyoḥ vītarāgastutiṣu

Compound vītarāgastuti -

Adverb -vītarāgastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria