Declension table of ?vītarāgabhūmi

Deva

FeminineSingularDualPlural
Nominativevītarāgabhūmiḥ vītarāgabhūmī vītarāgabhūmayaḥ
Vocativevītarāgabhūme vītarāgabhūmī vītarāgabhūmayaḥ
Accusativevītarāgabhūmim vītarāgabhūmī vītarāgabhūmīḥ
Instrumentalvītarāgabhūmyā vītarāgabhūmibhyām vītarāgabhūmibhiḥ
Dativevītarāgabhūmyai vītarāgabhūmaye vītarāgabhūmibhyām vītarāgabhūmibhyaḥ
Ablativevītarāgabhūmyāḥ vītarāgabhūmeḥ vītarāgabhūmibhyām vītarāgabhūmibhyaḥ
Genitivevītarāgabhūmyāḥ vītarāgabhūmeḥ vītarāgabhūmyoḥ vītarāgabhūmīṇām
Locativevītarāgabhūmyām vītarāgabhūmau vītarāgabhūmyoḥ vītarāgabhūmiṣu

Compound vītarāgabhūmi -

Adverb -vītarāgabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria