Declension table of ?vītarāgabhayakrodha

Deva

MasculineSingularDualPlural
Nominativevītarāgabhayakrodhaḥ vītarāgabhayakrodhau vītarāgabhayakrodhāḥ
Vocativevītarāgabhayakrodha vītarāgabhayakrodhau vītarāgabhayakrodhāḥ
Accusativevītarāgabhayakrodham vītarāgabhayakrodhau vītarāgabhayakrodhān
Instrumentalvītarāgabhayakrodhena vītarāgabhayakrodhābhyām vītarāgabhayakrodhaiḥ vītarāgabhayakrodhebhiḥ
Dativevītarāgabhayakrodhāya vītarāgabhayakrodhābhyām vītarāgabhayakrodhebhyaḥ
Ablativevītarāgabhayakrodhāt vītarāgabhayakrodhābhyām vītarāgabhayakrodhebhyaḥ
Genitivevītarāgabhayakrodhasya vītarāgabhayakrodhayoḥ vītarāgabhayakrodhānām
Locativevītarāgabhayakrodhe vītarāgabhayakrodhayoḥ vītarāgabhayakrodheṣu

Compound vītarāgabhayakrodha -

Adverb -vītarāgabhayakrodham -vītarāgabhayakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria