Declension table of ?vītarāga

Deva

MasculineSingularDualPlural
Nominativevītarāgaḥ vītarāgau vītarāgāḥ
Vocativevītarāga vītarāgau vītarāgāḥ
Accusativevītarāgam vītarāgau vītarāgān
Instrumentalvītarāgeṇa vītarāgābhyām vītarāgaiḥ vītarāgebhiḥ
Dativevītarāgāya vītarāgābhyām vītarāgebhyaḥ
Ablativevītarāgāt vītarāgābhyām vītarāgebhyaḥ
Genitivevītarāgasya vītarāgayoḥ vītarāgāṇām
Locativevītarāge vītarāgayoḥ vītarāgeṣu

Compound vītarāga -

Adverb -vītarāgam -vītarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria