Declension table of ?vītapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativevītapṛṣṭhā vītapṛṣṭhe vītapṛṣṭhāḥ
Vocativevītapṛṣṭhe vītapṛṣṭhe vītapṛṣṭhāḥ
Accusativevītapṛṣṭhām vītapṛṣṭhe vītapṛṣṭhāḥ
Instrumentalvītapṛṣṭhayā vītapṛṣṭhābhyām vītapṛṣṭhābhiḥ
Dativevītapṛṣṭhāyai vītapṛṣṭhābhyām vītapṛṣṭhābhyaḥ
Ablativevītapṛṣṭhāyāḥ vītapṛṣṭhābhyām vītapṛṣṭhābhyaḥ
Genitivevītapṛṣṭhāyāḥ vītapṛṣṭhayoḥ vītapṛṣṭhānām
Locativevītapṛṣṭhāyām vītapṛṣṭhayoḥ vītapṛṣṭhāsu

Adverb -vītapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria