Declension table of ?vītapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativevītapṛṣṭham vītapṛṣṭhe vītapṛṣṭhāni
Vocativevītapṛṣṭha vītapṛṣṭhe vītapṛṣṭhāni
Accusativevītapṛṣṭham vītapṛṣṭhe vītapṛṣṭhāni
Instrumentalvītapṛṣṭhena vītapṛṣṭhābhyām vītapṛṣṭhaiḥ
Dativevītapṛṣṭhāya vītapṛṣṭhābhyām vītapṛṣṭhebhyaḥ
Ablativevītapṛṣṭhāt vītapṛṣṭhābhyām vītapṛṣṭhebhyaḥ
Genitivevītapṛṣṭhasya vītapṛṣṭhayoḥ vītapṛṣṭhānām
Locativevītapṛṣṭhe vītapṛṣṭhayoḥ vītapṛṣṭheṣu

Compound vītapṛṣṭha -

Adverb -vītapṛṣṭham -vītapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria