Declension table of ?vītapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativevītapṛṣṭhaḥ vītapṛṣṭhau vītapṛṣṭhāḥ
Vocativevītapṛṣṭha vītapṛṣṭhau vītapṛṣṭhāḥ
Accusativevītapṛṣṭham vītapṛṣṭhau vītapṛṣṭhān
Instrumentalvītapṛṣṭhena vītapṛṣṭhābhyām vītapṛṣṭhaiḥ vītapṛṣṭhebhiḥ
Dativevītapṛṣṭhāya vītapṛṣṭhābhyām vītapṛṣṭhebhyaḥ
Ablativevītapṛṣṭhāt vītapṛṣṭhābhyām vītapṛṣṭhebhyaḥ
Genitivevītapṛṣṭhasya vītapṛṣṭhayoḥ vītapṛṣṭhānām
Locativevītapṛṣṭhe vītapṛṣṭhayoḥ vītapṛṣṭheṣu

Compound vītapṛṣṭha -

Adverb -vītapṛṣṭham -vītapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria