Declension table of ?vītamoha

Deva

NeuterSingularDualPlural
Nominativevītamoham vītamohe vītamohāni
Vocativevītamoha vītamohe vītamohāni
Accusativevītamoham vītamohe vītamohāni
Instrumentalvītamohena vītamohābhyām vītamohaiḥ
Dativevītamohāya vītamohābhyām vītamohebhyaḥ
Ablativevītamohāt vītamohābhyām vītamohebhyaḥ
Genitivevītamohasya vītamohayoḥ vītamohānām
Locativevītamohe vītamohayoḥ vītamoheṣu

Compound vītamoha -

Adverb -vītamoham -vītamohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria